B 31-5 Kriyāsamuccaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 31/5
Title: Kriyāsamuccaya
Dimensions: 33 x 5.5 cm x 158 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 4/123
Remarks:


Reel No. B 31-5 Inventory No. 35515

Title Kriyāsamuccaya

Author Mahāmaṇḍalācārya Darpaṇa

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 33.0 x 5.5 cm

Binding Hole one in centre left

Folios 158

Lines per Folio 6

Foliation figures in middle right-hand margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 4/123

Manuscript Features

available folios are 4–152, 155–161.

Damaged on the left-hand margin of exp. 50b

Excerpts

Beginning

kākasvarānurāśikāḥ ||

kṛśāvyaṅgā adhikāṅgāḥ kubjavāmanakhañjakāḥ |

vikṛtāḥ (śakarā) raudrāḥ śaṭhāḥ krūrāḥ kuvṛttikāḥ ||

pāpi(!) vyādhita(!) kiñci(+++) cchāyopajīvakāḥ ||

+++ badhirāḥ smṛtāḥ kuna‥ś ca †kumṛdvajāḥ† ||

sūcakās tārkikāḥ vaidyāḥ sevakāḥ kṛṣakās tathā |

danturāḥ sthāpadāḥ sarve cārbudā galagaṇḍakāḥ ||

etais tathā pitā (caidvā) dhanāyuḥ putranāśakāḥ |

rā(ṣte) rājye ⟨r⟩ bhaveddoṣaḥ karttuḥ kārayitus tathā ||

nārakās te samākhyātāḥ kartṛ mṛtyupradās tathā |

tāṃs tu sarvān aprayuñjīta krūrakarmasu sarvadā || (fol. 4r1–4)

End

paramārthasevāyām api ||

na śrīgurur raktapaṭāvṛtāṅgo

naśrī///khi kṣiripātrahastaḥ |

na śrīguru duḥkhadayāśu kṛtī <ref name="ftn1">Unmetrical pāda</ref> |

na śrī (guru)+++mṛtavāsādyādi vistaraḥ |

anyatrāpy uktaṃ ||

nāsti sanyāsino dīkṣā yo mayi++++///

sarva(trai)va nāsti bhikṣor adhikāraḥ | na | astvanenākāreṇa | ma +++(satvārtha) +++++ bbhagavatā śrīśākyamuninā cakravarttirūpeṇa mantranayacaryā pravarttitāni ++/// (fol. *162v5–7)

«Sub-colophon:»

ī(!)ti mahāmaṇḍalācāryadarpaṇaviracite kriyāsamuccaye ācāryalakṣaṇavidhiḥ || 1 || (fol. 4r4)

īti jāḍyoddhārākhyavidhiḥ || || (fol. 15v3)

ītyarghādidānalakṣaṇavidhiḥ (fil. 16v2)

īti pūrvasevāniyamaprayojanavidhiḥ || || (17r1)

... śiṣyasaṃgrahavidhiḥ || || (fol. 18v4)

īti maṇḍalagṛhādividhiḥ || || (fol. 21r2–3)

iti kalaśādhivāsanavidhiḥ (fol. 54r4)

iti devatāpi(!)(ṭhā)sanavidhiḥ (fol. 54v6–55r1)

īti tripaṭaṃ maṇḍalaṃ (fol. 142r4)

Microfilm Details

Reel No. B 31/05

Date of Filming 19-10-1970

Exposures 170

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 22-01-2009

Bibliography


<references/>