B 31-5 Kriyāsamuccaya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 31/5
Title: Kriyāsamuccaya
Dimensions: 33 x 5.5 cm x 158 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 4/123
Remarks:
Reel No. B 31-5 Inventory No. 35515
Title Kriyāsamuccaya
Author Mahāmaṇḍalācārya Darpaṇa
Subject Bauddha Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 33.0 x 5.5 cm
Binding Hole one in centre left
Folios 158
Lines per Folio 6
Foliation figures in middle right-hand margin of the verso
Date of Copying
Place of Deposit NAK
Accession No. 4/123
Manuscript Features
available folios are 4–152, 155–161.
Damaged on the left-hand margin of exp. 50b
Excerpts
Beginning
kākasvarānurāśikāḥ ||
kṛśāvyaṅgā adhikāṅgāḥ kubjavāmanakhañjakāḥ |
vikṛtāḥ (śakarā) raudrāḥ śaṭhāḥ krūrāḥ kuvṛttikāḥ ||
pāpi(!) vyādhita(!) kiñci(+++) cchāyopajīvakāḥ ||
+++ badhirāḥ smṛtāḥ kuna‥ś ca †kumṛdvajāḥ† ||
sūcakās tārkikāḥ vaidyāḥ sevakāḥ kṛṣakās tathā |
danturāḥ sthāpadāḥ sarve cārbudā galagaṇḍakāḥ ||
etais tathā pitā (caidvā) dhanāyuḥ putranāśakāḥ |
rā(ṣte) rājye ⟨r⟩ bhaveddoṣaḥ karttuḥ kārayitus tathā ||
nārakās te samākhyātāḥ kartṛ mṛtyupradās tathā |
tāṃs tu sarvān aprayuñjīta krūrakarmasu sarvadā || (fol. 4r1–4)
End
paramārthasevāyām api ||
na śrīgurur raktapaṭāvṛtāṅgo
naśrī///khi kṣiripātrahastaḥ |
na śrīguru duḥkhadayāśu kṛtī <ref name="ftn1">Unmetrical pāda</ref> |
na śrī (guru)+++mṛtavāsādyādi vistaraḥ |
anyatrāpy uktaṃ ||
nāsti sanyāsino dīkṣā yo mayi++++///
sarva(trai)va nāsti bhikṣor adhikāraḥ | na | astvanenākāreṇa | ma +++(satvārtha) +++++ bbhagavatā śrīśākyamuninā cakravarttirūpeṇa mantranayacaryā pravarttitāni ++/// (fol. *162v5–7)
«Sub-colophon:»
ī(!)ti mahāmaṇḍalācāryadarpaṇaviracite kriyāsamuccaye ācāryalakṣaṇavidhiḥ || 1 || (fol. 4r4)
īti jāḍyoddhārākhyavidhiḥ || || (fol. 15v3)
ītyarghādidānalakṣaṇavidhiḥ (fil. 16v2)
īti pūrvasevāniyamaprayojanavidhiḥ || || (17r1)
... śiṣyasaṃgrahavidhiḥ || || (fol. 18v4)
īti maṇḍalagṛhādividhiḥ || || (fol. 21r2–3)
iti kalaśādhivāsanavidhiḥ (fol. 54r4)
iti devatāpi(!)(ṭhā)sanavidhiḥ (fol. 54v6–55r1)
īti tripaṭaṃ maṇḍalaṃ (fol. 142r4)
Microfilm Details
Reel No. B 31/05
Date of Filming 19-10-1970
Exposures 170
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 22-01-2009
Bibliography
<references/>